________________
___ ॐ ह्रीं अहं नमः । ॥ शासनसम्राट्-श्रीविजयनेमिसूरीश्वरपरमगुरुभ्यो नमः ।।
॥ साहित्यसम्राट्-श्रीविजयलावण्यसूरीश्वरप्रगुरुभ्यो नमः ।। श्रीजैनधर्मदिवाकर-शासनरत्न-तीर्थप्रभावक-राजस्थानदीपक-मरुधरदेशोद्धारक-शास्त्रविशारद-साहित्यरत्न
कविभूषणेति पदसमलङ्कृतेन श्रीमद्विजयसुशीलसूरिणा विरचिता
55555555555555555555555555555555555
5555555555
छन्दो र त्नमाला
FFFF听听听听听
555555555555555555555555555555599999999
मङ्गलाचरणम्
[ अनुष्टुप्-वृत्तम् ] प्रणम्य श्रीमहावीरं, जिनेन्द्र जिनभारतीम् । श्रीगौतम-सुधमौं वै, गणीन्द्रौ गुणिनौ तथा ॥ १ ॥ स्मृत्वा श्रीनेमिसूरीशं, तीर्थोद्धारधुरन्धरम् । पूज्यं शासनसम्राजं, सद्गुरु ब्रह्मचारिणम् ॥ २ ॥ स्तुत्वा साहित्यसम्राजं, शास्त्रविशारदं कविम् । श्रीमल्लावण्यसूरीशं, व्याकृतौ च बृहस्पतिम् ॥ ३ ॥ नत्वा च स्वगुरु दक्षं, दक्षसूरि सहोदरम् । सुशीलसूरिराख्याति-निबन्धं छन्दसां नवम् ।। ४ ।। श्रीछन्दोरत्नमालेयं, शिशुकण्ठेषु शोभताम् । जिनोत्तमो मुनिर्बालः, शिष्यो मे मनुतामिमाम् ।। ५ ।।