________________
वर्तन्ते । अवसाने दण्डकवृत्तान्यपि संदर्शितानि वर्तन्ते । गरणदेवतादीनां यन्त्रञ्च ।
आचार्यश्रोविजयसुणीलसूरि-रचितोदाहरण स्वरूपम् - मणिगुणनिकरः छन्द
सकल - सफल - शुभ- मतिरतिसुखदः, श्रमल-कमल-दलछविरिव महितः । सुरनरमुनिगरण - नुतसुखसरिता, श्रमित निगम निधिरवतु जिनवरः ॥
अथ च
ग्रन्थकारपरिचयः
आचार्यश्रीमद्विजयसुशीलसूरिः साहित्यसाधनानिरतः । अनाचार्यवर्येण अनेकानि ग्रन्थरत्नानि विरचितानि सन्ति नानाविधासु । तेषु सुशीलनाममाला ( शब्दकोश: ) श्रीतीर्थंकरचरितम् षड्दर्शन दर्पणम्, गरणधरवादकाव्यम्, शीलदूतम् ( सुशोलाभिधावृत्तिसंवलितम् ) इत्यादीनि ग्रन्थरत्नानि प्रमुखानि सन्ति ।
सम्प्रति वृद्धो भवन्नपि, नानाधर्म क्रियाकलापं कुर्वन् कारयंश्च सत्प्र ेरणया सत्साहित्यनिर्माण तत्परः । एष प्राचार्यः शासनसम्राट्तपोगच्छाधिपति श्रीमद्विजयने मिसूरीश्वराणां पट्टालंकार- साहित्यसम्राट्-व्याकररणवाचस्पति श्रीमद्विजयलावण्यसूरीश्वराणां प्रधानपट्टधर - धर्मप्रभावक शास्त्रविशारद श्रीमद्विजयदक्षसूरीश्वराणां पट्टधरः शिष्यः ।
सर्वत्राव्यभिचारेण श्रव्यतैव गरीयसी
साहित्यक्षेत्र छन्दः प्रयोगदशायां श्रव्यत्वाश्रव्यत्वविषये विशेषतोऽवधेयम् -
( १७ )