________________
नाम प्रसिद्धमस्ति । अर्थात्-यत्र रसैः षड्भिस्ततो रुद्ररेकादशभिश्छिन्ना विरतिर्यत्र च यगण मगण नगण सगण भगणलघवो गुरुश्च सा शिखरिणी नाम छन्दः स्यात् । अत्र षष्ठे एकादशे च यतिर्जायते ।
उदाहरणम्हरन् सर्वाम्भोज श्रियमविरतं सिन्धुपतिना
कृतार्थस्तत्वानो निशि तमसि विद्योतमसमम् । सुधांशुस्तवंशे त्वमिव जयसिंहक्षितिपते
रुक्षा पूर्णः पश्योदय शिखरिणी हाभ्युदयते ॥
अथवायदा पूर्वो ह्रस्वः कमलनयने षष्ठकपरा
स्ततो वर्णाः पञ्च प्रकृतिसुकुमारांगि लघवः । त्रयोऽन्ये चोपान्त्याः सुतनु जघनाभोगसुभगे , रसै रुद्रर्यस्यां भवति विरतिः सा शिखरिणी ।।
[ इति श्रुतबोधे श्लोक ४० ]
यथातपस्तप्त्वा क्षिप्त्वा कलुषकटुकर्माण्यधिगतो,
यदीयच्छायायां त्वमसमशमः केवलविदम् । तरुधर्मक्षेत्रे स खलु विहितः पञ्च गुणवा
नपि स्थाने देवैः सपदि भवतो द्वादशगुणः ।।
छन्दोरत्नमाला-१२६