________________
अथवानमामि नेमितीर्थपं सदा सुशीलशालिनं ,
समस्तसूरिचक्रचक्रवर्तिताविराजिनम् । प्रदीपदीपमालिकाधिकप्रकाशशालिकां ,
विधाय विश्वनालिकां दधानमात्मसम्भवम् ॥ १ ॥ . [ इत्यस्मत्प्रगुरुदेवाचार्य श्रीमद्विजयलावण्यसूरीश्वर विरचित श्रीदेवगुर्वष्टके कथितम् ।]
पञ्च | जगणः | रगण: | ल. | गू | जगरणः | रगणः | ल. | गु,
.
चामर
नमामि | नेमिती | र्थ | पं।
सदासु | शीलशा लि |
वृत्तम्
।। | ss | ।।
| ।।
| ss | ।।
अथ सप्तदशाक्षरकपादकं छन्दः । (६५) "रसै रुद्रैश्छिान्न यमनसभलागः शिखरिणी। अथवा-"यमनसभलगाः शिखरिणी"। य. म. न. स. भ. ल. गु.। ।s. sss. ।।। ।।s. si. I. 5. इति लक्षणपदमिदम् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशः यगण मगण नगण सगण भगणोत्तरं लघुगुरुवरणौं भवतस्तस्य शिखरिणी
छन्दोरत्नमाला-१२५