________________
[ इतिश्रीजयकेसरिसूरिरचित श्रीधर्मनाथजिनस्तवने प्रोक्तमिदम् ]
शिख- | यगणः | मगण | नगणः | सगण: | भगणः | ल. ! गु.
रिणी | तपस्त |प्त्वाक्षिप्त्वा | कलुष
| कटुक ण्यधि | ग |
छन्दः | Is |
sss
| ॥॥ | ॥
| ॥ || Js
(९६) "रसयुगहये न्सौ नौ स्लो गो यदा हरिणी तदा"। न. स. म. र. स. ल. ग.। . ||s. ऽऽऽ. sis. ।।s. I. 5. इति लक्षणमेतत् ।।
सरलार्थः-यस्मिन् प्रतिचरणे क्रमशो नगण सगण मगण रगण सगणोत्तरमेको लघु-गुरुरस्ति, तस्य हारिणी नाम हरिणी वा क्रियते । अर्थात्-रसैः षड्भिः वेदैश्चतुभिरश्वैः सप्तभिश्च विरामः स्यात् तदा सा हरिणी स्मृता । च_विरामोऽत्र । वृषभललितमित्येके । उदाहरणम्कथय किमियं लक्ष्मच्छाया शुचेस्तु भवेत् कथं ,
तव हिमरुचे यद् वोत्सङ्गे कृतः कृपया ध्रुवम् । नभसि रभसादवद्धाटोप प्रधावितलुब्धकः ,
क्षुभितहरिणीगर्भाद् भ्रष्टः कुरङ्गक एव हि ।।छ.।।
छन्दोरत्नमाला-१२७