________________
नगणः | नगणः | मगणः | यगणः | यगणः
मालिनी
छन्दः
अजित | मजित
नाथं रा
गरोष
प्रमोहैः
lll
555
iss
i ss
(९०) "रजरजरास्तूरणकं स्यात्"। र. ज. र. ज. र. । ।s. IsI. SIS. II. 51s इति लक्षणपदमिदम् ।
सरलार्थः-यत्र प्रतिपादं क्रमशो रगण-जगरा-रगणजगण-रगणाः वर्तन्ते, तस्य तूरणकं नामकं छन्दो भवति ।
उदाहरणम्स्फीतनव्यगन्धलुब्धषट्पदौघसेविताश् ,
चैत्रमासि पश्य भान्ति चूतमञ्जरीशिखाः । ऊर्ध्वदृश्यमानकङ्कपत्रकृण्णपक्षकास् ,
तूणका इवेह वीर मन्मथेन लम्बिताः ।। छ. ॥
रगणः
जगरणः
रगणः
जगणः | रगणः
तूणक
स्फीतन
व्य गन्ध
लुब्ध षट् | पदौघ । सेविताश्
SIS
151
SIS
। | ss
(६१) "नजभजराः प्रभद्रकम्"। अथवा-"भवति
छन्दोरत्नमाला-१२०