________________
उदाहरणम्-
प्रतिमुहुरिह दोलान्दोलन - व्यापृतानां कुवलय नयनानामाननैरुल्लसद्भिः ।
विमललवरिणमाम्भश्चन्द्रिकां प्राक् किरद्भिर्नवशशधरमाला मालिनी वामवद् द्यौ । छ. ।।
अथवा
प्रथममगुरुषट्कं विद्यते यत्र कान्ते,
तदनु च दशमं चेदक्षरं द्वादशान्त्यम् । गिरिभिरथ तुरङ्गैर्यत्र कान्ते विरामः,
सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा ।। [ इति श्रुतबोधे श्लोक - ३८ तमे प्रोक्तमिदम् । ]
यथा
अजितमजितनाथं रागरोषप्रमोहै
श्रवितथतमवाचा धर्ममार्गं दिशन्तं,
,
रमितमतिशयौघैः प्रातिहार्येश्व वर्य्यम् ।
तम् । ]
त्रिकरणपरिशुद्धया नित्यमेवानमामि ॥
[इतिश्रीजय केसरिसूरिरचितश्रीअजितनाथस्तवने कथि
छन्दोरत्नमाला - ११९