________________
उदाहरणम्प्रणय - तत्परमिमं सखिप्रियं ,
मधुर मालपमयैव शिक्षिता । विधुरिता समदकोकिलभारवै -
यदि भविष्यसि मधौ प्रियंवदा ।। छ. ॥
प्रियंवदा | नगणः | भगरणः । जगणः | रगणः म | प्रणय | तत्पर | मिमं स | खिप्रियं
॥ ॥ | | sis
(७१) "त्यौ त्यौ मणिमाला छिन्ना गुरुवक्त्रः" । त. य. त. य । ss. Iss. 5s. Iss. लक्षण मिदम् ।
सरलार्थः-यत्र क्रमशः तगण-यगण-तगण-यगणाः प्रतिपादं भवन्ति तस्य मणिमाला नाम बोधव्यमिति । उदाहरणम्सन्तोषधनानां का नाम समृद्धि -
श्चारित्रक्षुधाप्तौ धिक्कामपि पाज्ञाम् । निर्वीजसमाधावास्तां सुरसौख्यं ,
जैनी यदि कण्ठे वाक् किं मरिणमाला ॥ छ ।
छन्दोरत्नमाला-१०२