________________
तगरणः
मणिमाला
यगरणः
तगणः
यगरणः
छन्दः
सन्तोष
धनानां
का नाम
समृद्धिः
551
SS
SS1
iss
(७२) "धीरैरभारिण ललिता तभौ जरौं" । त. भ. ज. र.। ssI. S1. Is1. sis. लक्षणपदमिदम् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशः तगण-भगण-जगणरगणाः भवन्ति तस्य ललिता नाम प्रसिद्धयति । तगणात् परं भजराश्चेत् तदा ललितेति यावत ।
उदाहरणम्• ग्रामेऽत्र पाप ! कलहंसतां दधद् ,
धत्से त्रपां न हि किमन्ध ? भाव्यताम् । रम्यं वपुर्न मधुरं न ते रुतं ,
रे काक पाक ललिता न गतिः ।। छ. । अथवातास्ते पुरत्रयमतीत्य सुन्दरी
गीता ततस्त्रिपुरसुन्दरी भुवि । लोकानतीत्य ललने यतो हि सा ,
भक्त रभाणि ललिताभिधानतः ।।
छन्दोरत्नमाला-१०३