________________
उदाहरणम्इन्द्रनीलोत्पलेनेव सा निर्मिता ,
शात कुम्भ द्रवाऽलङ्कृता शोभते । नव्यमेघच्छविः पीतवासाहरे ,
मूतिरास्तां जयायोरसि स्रग्विणी ।। अथवातारका मल्लिका मालिका मालिनी ,
चारु चक्रप्रभा केतकी शालिनी । भोगभाजां भुजङ्गेश्वराणां प्रिया ,
सेयमुज्जृम्भते शर्वरी स्रग्विणी ॥
रगरणः
। रगण:
रगणः
स्रग्विणी
| रगणः
| इन्द्र नी | लोत्पले | नेव सा | निमिता
SISI
S 'S
SIS
_sis
(७०) "भविभवेन्नभजरैः प्रियंवदा"। न. भ. ज. र.। . I. IsI. SIS. लक्षणमेतत् । ___ सरलार्थः-यत्र प्रतिपादं क्रमशः नगण-भगण-जगणरगणाः भवन्ति तत् प्रियंवदानामकं छन्दः कथ्यते । पादान्तेऽत्र यतिः।
छन्दोरत्नमाला-१०१