________________
उदाहरणम्स्वदारात्मजज्ञातिभृत्यं विहाय ,
स्वमेतं हृदं जीवनं लिप्समानः । मया क्लेशितः कालिकेत्थं कुरुत्वं ,
भुजङ्गप्रयात द्रुतं सागराय । अथवान सूरिः सुराणां गुरु सुराणां ,
पुराणां रिपुर्नापि नापि स्वयंभूः । खला एव विज्ञाश्चरित्रे खलानां ,
भुजङ्गप्रयातं भुजङ्गा विदन्ति ।।
यगण:
यगणः । यगणः
यगरणः
भुजङ्गप्रयातं वृत्तम्
न सूरिः i 155
सुराणां | गुरुर्ना
153 155
सुराणां 155
(६६) "चत्त्वारो रगणाः यत्र स्रग्विणी सा प्रकीर्तिता"। र. र. र. र.। sis. 5s. sis. ss. लक्षणमेतत् ।
सरलार्थः-यत्र क्रमशः प्रतिचरणं चत्त्वारो रगणाः प्रभवन्ति तस्य स्रग्विणीनामकं छन्दः प्रख्यातं भवति ।
छन्दोरत्नमाला-१००