________________
सरलार्थः - यत्र प्रतिपादं क्रमशः जगण- सगरण-जगरणसगणस्तिष्ठन्ति तत् जलोद्धतगतिनामकं छन्दो भवति । षड्भिः २ विरामोऽत्र ।
:
उदाहररणम्
यदीय हलतो विलोक्य विपदं,
कलिन्दतनया जलोद्धतगतिः ।
विलासविपिनं विवेशहससा,
अथवा
करोतु कुरलं हली सजगताम् ॥
विकासि कुसुमं सदा फलयुतं,
निसर्गशिशिरं तटे विपिनम् । निपातितवती हहा सरिदियं,
निकाम कलुषा जलोद्धतगतिः ॥
(६८) " भुजङ्गप्रयातं चतुभिर्यकारैः " | य. य. य. य. । Iऽऽ. Iऽऽ. Iऽऽ. Iss. I अथवा - "भुजङ्गप्रयातं भवेद्यैश्चतुभिः " । लक्षणपदमिदम् ।
सरलार्थः- यस्मिन् प्रतिपादं क्रमशः चत्वारो यगणाः सन्ति तद् भुजङ्गप्रयातनामकं छन्दः कथ्यते । अर्थात्यगणचतुष्कं यत्र तद् भुजङ्गप्रयातं छन्दो वर्तते ।
छन्दोरत्नमाला - ९९