________________
द्वयञ्च भवति तत् प्रमुदितवदना नामकं छन्दो ज्ञेयम् । इयञ्च चञ्चलाक्षिकापि कथ्यते । गौरित्यपि नामान्तरम् ।
उदाहरणम्अतिसुरभिरभाजि पुष्पश्रिया ,
मतनुतरतयैव सन्तानकः । तरुणपरभृतः स्वनं रागिणा
__ मतनुत रतये वसन्तानकः ।।
अथवास्खलित वचसि भर्तरि भ्र कुटिं ,
प्रियसखि घटयेत्यपि प्रेरिता । अविदितरस-विभ्रमा बालिका ,
प्रमुदितवदना भवत्युन्मुखी ।। छ. ।।
नगणः
नगणः
रगरण:
रगरणः
प्रमुदित
वदना
स्खलित
वचमि
भर्तरि
भ्रू कुटिं
छन्द
॥
।
॥
|
5
| ss
(६७) "रस जस जसा जलोद्धतगतिः" । ज. स. ज. स. । ।।. ||s. IsI. ॥s. । लक्षणमेतत् ।
छन्दोरत्नमाला-९८