________________
(६५) “वसु युग विरति नौ म्यौ पुटोऽयम्" । न. न. म. य.। ॥ ||. sss. Iss. लक्षणमेतत् ।
सरलार्थः-यस्य प्रतिपादं क्रमशः नगण-नगण-मगणयगरणा भवन्ति तत्पुटमितिनामकं छन्दः कथ्यते । अत्राष्टमे चतुर्थे च विरतिर्भवति । उदाहरणम्न विचलति कथंचिन्न्यायमार्गात् ,
वसुनि शिथिलमुष्टि: पार्थिवो यः । अमृत पुट इवाऽसौ पुण्यकर्मा ,
भवति जगति सेव्यः सर्वलोकैः ।।
नगरण:
नगरण:
मगरणः
यगरणः
न विच
वृत्तम्
लति क | थंचिन्न्या | यमार्गात
॥ | sss | Is
॥
|
(६६) "प्रमुदितवदना भवेन्नौ च रौं"। न. न. र. र.। . . sis. sis. अथवा-नौ रौ प्रमुदितवदना स्यात् । लक्षणपदमिदम् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशो नगणद्वयं ततो रगण
छन्द-७
छन्दोरत्नमाला-९७