________________
उदाहरणम्इतर पापशतानि यदृच्छया ,
विलिखितानि सहे चतुरानन । अरसिकेषु कवित्व - निवेदनं ,
शिरसि मा लिख मा लिख मा लिख ।।
अन्यच्चपरुष सान्द्रवचो रचनाञ्चिता ,
रुदितहासविलोलविलोचना । अवचनं कथयत्यपि रागितां ,
द्रुतविलम्बित-चित्र गतैरियम् ।।
अथवाविपुलनिर्भरकीत्तिभरान्वितो ,
जयति निर्जरनाथ - नमस्कृतः । लघुविर्जित मोह धराधियो ,
जगति यः प्रभु शान्ति जिनाधिपः ।। १॥
रगण:
द्रुतविल
नगणः । भगणः भगरणः विपुल | निर्भर | । कीतिभ
म्बित
| रान्वितो
वृत्तम्
॥
॥
॥
|
is
छन्दोरत्नमाला-९६