________________
अत्र टिप्पणी-कलहे सत्यपि कार्याच्छेदः-अतोटकता सेवाया अत्याग एव एको गुणो यस्य तादृशं मित्रमिति हृदयम् ।
यथामणिना वलयं वलयेन मरिण
मणिना वलयेन विभाति करः । पयसा कमलं कमलेन पयः ,
पयसा कमलेन विभाति सरः ॥ १ ॥
सगरणः
सगरणः
सगणः
सगणः
तोटक वृत्तम्
मणिना
वलयं
वलये
न मणिः
115
115
115
115
(६४) "द्रुतविलम्बितमाह नभौ भरौं"। न. भ. भ. र.। ।... 51. sis. । लक्षणपदमिदम् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशो नगण-भगण-भगणरगणाः भवन्ति । तस्य द्रुतविलम्बितमिति विज्ञेयम् । तदुक्त नभभ्राः-द्रुतविलम्बितमिति । अर्थात्-यत्र छन्दसि नगण-भगणौ भगण-रगणौ च तद्रुतविलम्बितमिति ।
छन्दोरत्नमाला-९५