________________
तगणः
तगणः
जगणः . रगणः
इन्द्रवंशा
वृत्तम
दारेषु
सुग्रीवः
कपीश्व
| रस्ययत्
___ss
L
SSI
151
sis
(६३) "इह तोटकमम्बुधिसैः प्रथितम् ।” स. स. स. स.। . ।।5. ॥s. ॥s. "सगणचतुष्कं यत्र तत् तोटकम् ।" लक्षणमेतत् ।
सरलार्थः-चतुभिः सगणैस्तोटकं सम्पद्यते । तदुक्तसीस्तोटकम् । यत्र प्रतिपादं क्रमशश्चाचारः सगणा भवन्ति, तच्छन्दस्तोटकं कथ्यते । पादान्ते यतिरत्र । उदाहरणम्त्यज तोटकमर्थनियोगकरं ,
प्रमदाऽधिकृतं व्यसनोपहतम् । उपधाभिरशुद्धमति सचिवं
नरनायकभीरुकमायुधिकम् ॥ अथवापरलोकविरुद्धकुकर्मरतं
बहिरार्जवमादधतं कुटिलम् । विषकुम्भमिवेद्ध सुधापिहितं ,
त्यजमित्रमतोटकतैकगुणम् ॥
छन्दोरत्नमाला-९४