________________
(६२) "स्यादिन्द्रवंशाततजौ रसं युतौ” । त. त. ज. र. । ऽऽ।. ऽऽ।. ISI. SIS. लक्षणमेतत् ।
श्रथवा
"जगत्यां तौ त्राविन्द्रवंशा" । लक्षरणपदमिदम् । ३६ भेदाः भवन्त्यस्य ।
सरलार्थ: - यत्र प्रतिपादं क्रमशः तगरण- तगरण- जगरणरगणाः भवन्ति तस्य इन्द्रवंशा नाम कथ्यते ।
विशेषबस्तु प्रत्राऽपि वंशस्थेन्द्रवंशयोर्योगेन उपजातिनाम छन्दो जायते इति पूर्वोक्तं स्मरणीयम् ।
उदाहरणम्
कुर्वीत यो देव गुरु द्विजन्मना -
मूर्वीपतिः पालनमर्थलिप्सया । तस्येन्द्रवंशेऽपि गृहीतजन्मनः,
श्रथवा
सज्जायते श्रीः प्रतिकूलवर्तिनी ।। वृ. ॥
दारेषु सुग्रीव कपीश्वरस्य यत्,
रागानुबन्धं सहसा व्यपञ्चयः ।
तत् ते प्रवङ्गाधिपतेः किमुच्यते,
हन्तेन्द्र वंशानुगुणं त्वयाकृतम् ।। छ. ।।
छन्दो रत्नमाला - ९३