________________
उदाहरणम्
पुरुरवो नाहुषि पूरवः पुरा,
अपूर्वमेतच्चरितं न तावकं,
अथवा
दधुर्धरां धारयतेऽधुना भवान् ।
वदन्ति वंशस्थमिदं महीयते ।। छ. ।।
विशुद्ध वंशस्थ मुदार- चेष्टितं,
गुणप्रिय मित्र मुपात्त सज्जनम् । विपत्तिमानस्य करावलम्बनं,
करोति यः प्राणपरिक्रमेण वै ।।
यथा - नैषधीयकाव्येऽपि
निपीय यस्य क्षितिरक्षिणः कथा
वंशस्थ
वृत्तम्
स्तथाद्रियन्ते न बुधा सुधामपि ।
नलः सितच्छत्रितः कीर्तिमण्डलः,
स राशिरासीन् महसां महोज्ज्वलः ॥ १ ॥
जगरण:
तगरण:
विशुद्ध वंशस्थ
ISI
SSI
छन्दोरत्नमाला - ९२
जगरण:
मुदार
ISI
रगणः
चेष्टिर्त
SIS