________________
अथवाचन्द्रवर्त्मनिहतं घनतिमिरैः ,
__ राजवमरहितं जनगमनैः । इष्टवर्त्म तदलकुरु सरसे ,
कुञ्जवम॑नि हरिस्तव कुतुकी ।।
रगरणः
नगरणः
भगणः
सगणः
चन्द्रवर्त्मछन्दः
चन्द्रव
म निह
तं घन
तिमिरैः
SIST
Ill
SILL
IS
(६१) "जतौ तु वंशस्थमुदीरितं जरौं"। ज. त. ज. र.। ।।. ssI. Is1. sis. लक्षणपदमिदम् ।
सरलार्थः-यत्र प्रतिपादं क्रमशः जगण-तगण-जगणरगणाः स्थिता भवन्ति तद् वंशस्थ नामकं छन्दः कथ्यते । अर्थात् यत्र जगण-तगणो जगण-रगणौ च भवेतां तद् वंशस्थवृत्तम् । पादान्ते यतिरत्र विज्ञेया। पिङ्गलसूत्रे वंशस्थाऽस्य नाम -विद्यते, क्वचिद् वंशस्थविलमित्यपि नाम दृश्यते ।
छन्दोरत्नमाला-९१