________________
उदाहररणम्
शिलीमुखतति सत्पक्षनादं, मुहुर्निदधतं
पुरः सरदुतु संप्रेक्ष्य राजन्, उपस्थितमरिक्षचामेव
उपस्थित
छन्दः
जगरण:
शिलीमु
ISI
सगण :
खततिः
115
वारणासनाङ्के ।
मेने ॥
तगण:
सत्पक्ष
नाममात्रमपि सोढुमपटवश्,
SSI
गु,
ना
S
ht
अथ जगती छन्दसो विवेचनम् प्रस्तारक्रमेणास्य ४०६६ भेदा भवन्ति । सर्वे भेदा द्वादश [१२] वर्णात्मका भवन्ति ।
(६० ) " चन्द्रवत्मं गदितं तु र न भ सैः " । र. न. भ. स. । ऽ।ऽ. ।।।. ऽ।।. ।।ऽ. लक्षणमेतत् ।
S
स्वप्रभाभिरिह दक्ष मुनिसुताः ।
जगत्याः
सरलार्थ:-यस्य प्रतिचरणं क्रमशः रगरण-नगरण-भगणसगणाः भवन्ति तस्य चन्द्रवर्त्मनाम विज्ञेयम् ।
उदाहरणम्
सैंहिकेय-भयविह्वलमनसः,
चन्द्रवर्त्म रचयन्ति हततमः । । छ । ।
छन्दोरत्नमाला - ९०