________________
सरलार्थः-यस्य प्रतिपादं क्रमशः तगण-जगण-द्वयोत्तरं गुरुवर्णद्वयं तिष्ठति तस्य उपस्थिता नाम छन्दो भवति ।
उदाहरणम्या मानमहाविषघूणिताङ्गी ,
माऽभूत् कलयाऽपि वशंवदा ते । लोलन्मलयानिलदोलितात्मा ,
प्रीत्या स विलासमुपस्थिता सा ।।
तगण:
जगण:
__ जगणः |
उपस्थिता
यामान
महावि
छन्दः
षघूणि
..
|
|
|
|
|
(५६) "उपस्थितमिदं ज्सौ ताद् गकारौं"। ज. स. त. गु. गु. । ।।. |s. ssI. S. 5. लक्षणमेतत् । अथवा"जसता गुरुद्वयञ्च उपस्थितम्"। इत्यपि लक्षणपदमिदम् ।
सरलार्थः-यस्य प्रतिचरणं क्रमशः जगण सगण तगणोत्तरं गुरुवर्णद्वयं तिष्ठति तदुपस्थितनामकं छन्दः कथ्यते ।
छन्दोरत्नमाला-८९