________________
अथवायस्य कीतिरिन्दुकुन्दचन्दन ,
श्येन - शेषलोकपावनी सदा । जाह्नवीव विश्ववन्द्यनिम्नगा -
भजामि भावगम्यमच्युतम् ।।
ल,
| गु
| रगणः | जगणः । रगण: | श्येनिका
यस्य की त्तिरिन्दु कुन्द च
| मम
छन्दः
|
|
|
।
।
।
।
(५७) "मौक्तिकमाला यदि भतनाद् गौ"। भ. ते. न. गु. गु.। II. ssI. m. s. s. लक्षणपदमिदम् ।
सरलार्थः-[सूचना-] अस्य श्रीनामकं छन्दोवत् सर्वं विज्ञेयमिति पूर्वमेव भरिणतमस्ति ।
यथा-भतना गुरुद्वयञ्च श्रीरीतिपूर्वलक्षणं स्मरणीयम् । अस्या रुचिरा इत्यप्यपरं नाम कथितमस्ति भरतेन ॥
(५८) "तो जौ गावुपस्थिता कथिता"। त. ज. ज. गु. गु.। ss). IsI. Ish. s. s. लक्षणपदमेतत् ।
छन्दोरत्नमाला-८८