________________
अथवापरिहर नितरां परापवादं ,
कुरु जिनवचनेऽनुरागिताम् । इति तव चरतः परे भवे ,
भवतु सपदि भद्रिका गतिः ।।
नगण: नगण: रगरणः भद्रिका
सकल दुरित नाशका छन्दः
॥ | ॥ | | । । । (५६) "श्येनिका रजौ रलौ गुरु यदा"। र. ज. र. ल. गु.। ।s. Is1. sis. I. 5. लक्षणमेतत् । ____सरलार्थः-यत्र प्रतिचरणं क्रमशः रगण जगण रगणोत्तरं लघुगुरुश्च भवति तस्य श्येनिका नाम कथ्यते । पादान्तेऽत्र यतिर्जायते । उदाहरणम्भ्रान्तगृध्रवृन्दकङ्कमण्डल
श्येनिका त्वदीय वैरिवाहिनी । आपतत् कृतान्तद्ररौ किङ्कर
व्याकुलेव लक्ष्यते क्षमापने ।।छ.।।
छन्दोरत्नमाला-८७