________________
अथवाद्विज-गुरु-परिभवकारी यो,
नरपतिरतिधन · लुब्धात्मा । ध्रुवमिह निपतति पापोऽसौ,
फलमिव पवनहतं वृन्तात् ।।
नगणः
नगणः
सगरण:
वृन्ता
जिनप
तिगुरु
पदपी
[वृत्ता] छन्दः
।
।
॥
|
॥
|
-
-
(५५) “न न र ल गुरुभिश्च भद्रिका।" न. न. र. ल. गु.। . . sis. I. s. लक्षणपदमिदम् ।
सरलार्थः-यत्र प्रतिपादं नगण-नगण-रगणोत्तरं लघुगुरुश्च वणौँ भवतः सा भद्रिका कथ्यते । पादान्तेऽत्र यतिर्जायते । उदाहरणम्सकल-दुरितनाशकारिणी ,
यदभिलषितकामपूरणी। भगवति तव मूत्तिरेकिका ,
मम मनसि सदाऽस्तु भद्रिका | छ. ॥
छन्दोरत्नमाला-८६