________________
__ [इति श्रीजयकेसरिसूरिरचितश्रीअरनाथजिनेन्द्रस्तवने प्रोक्तम् ।
रगणः । नगणः
भगण:
स्वागता
नगणः | भगणः । गु,
गु,
छन्दः
इन्दुकु
न्दधव
लामिति
। अ ।
॥ |
SIL
|
|
... (५४) "नौ सो गौ वृन्ता"। वृन्तेति पिङ्गलसूत्रनाम । न. न. स. गु. गु.। . . ।।s. 5. s. लक्षणपदमिदम् ।
. सरलार्थः-यत्र प्रतिचरणं क्रमशः नगण-नगरणसगणोत्तरं गुरुद्वयं च भवति तस्य वृत्ता अथवा वृन्तानाम प्रसिद्धमस्ति ।
उदाहरणम्जिनपति - गुरुपद - पीठे यो
ऽशठमतिरिह लुठति प्रीत्या । विलगति निखिलमद्यं तस्माद्,
परिणत - फलमिववृन्तात् ।। छ. ।।
छन्दोरत्नमाला-८५