________________
अथवाकिं त्वया सुभटदूरवर्जितं,
नात्मनो न सुहृदां प्रियं कृतम् । यत् पलायनपरायणस्य ते,
याति धूलिरधुना रथोद्धता ।। यथा कृतिर्ममश्रीजिनेश्वरमुखाम्बुजाद् वरा
निःसृतामृतरसागमेदुरम् । जैनधर्ममवदात्तमद्भुतं ,
अद्वितीयमचलं च नौम्यहम् ।।
..
आह
रगरणः
नगरणः
रगणः
ल,
रथोद्वता
श्रीजिने
श्वरमु
खाम्बुजा
व
रात्
छन्दः
ss
|
॥
|
|
।
।
।
(५३) "स्वागतेति रनभाद् गुरु युग्मम् ।" र. न. भ. गु. गु. । sis. I. I. s. s. । लक्षणमेतत् ।
सरलार्थः-यत्र प्रतिपादं क्रमशः रगण नगण भगणोत्तरं गुरुवर्णद्वयञ्च भवति स्वागतानाम छन्दः कथ्यते । अर्थात्
छन्दोरत्नमाला-८३