________________
अथवाकिन्ते वक्त्रं चलदलकचितं,
किं वा पद्म भ्रमरविलसितम् । इत्येवं मे जनयति मनसि,
प्रीति कान्ते परिसर सरसि ।।
मगरणः | भगणः |
नगण: |
ल, | गु,
भ्रमर
विलसितं
किन्ते व
त्रं चल
दलक
चि
वृत्तम्
|
sss
|
॥
|
॥
।
।
।
।
(५२) "रनरा लघु गुरू च रथोद्धता।" अथवा"रात्परैर्नरलगै रथोद्धता।" र. न. र. ल. गु. । . ।।. 55. . 5. लक्षणपदमिदम् ।।
सरलार्थ:-यत्र प्रतिपादं क्रमशः रगण नगण रगणोत्तरं लघुगुरुवणौं भवतः सा रथोद्धता प्रख्यायते। पादान्ते यतिरत्र । अर्थात्-यत्र रगणः नगणः रगणः लघुः गुरुश्च सा रथोद्धतानामकं छन्दः । उदाहरणम्तावकीन कटके रथोद्धता,
धूलयो जगति कुर्युरन्धताम् । चेदिमाः करि घटा मदाम्भासा,
भूयसा प्रशमयेन सर्वतः ।। छ. ॥
छन्दोरत्नमाला-८२