________________
भगणः
मौक्तिक
तगणः
नगणः
माला
शोभन
वर्णा सु ।
विशद
|
जा
छन्द:
___॥
|
|
॥
|
|
s
(५१) “म्भौ न्लौ गः स्याद् भ्रमरविलसितम् ।" म. भ. न. ल. ग.। sss. I. I. I. s.
प्रथवा
"म भ ना लघुगुरुश्च भ्रमरविलसितम् ।" लक्षणपदमेतत् ।
. सरलार्थः-यस्य प्रतिपादं क्रमशः मगण-भगणनगणोत्तरं लघु गुरु वर्णश्च भवति तद् भ्रमरविलसितनामकं छन्दः कथ्यते । चतुर्थे सप्तमे च यतिर्जायतेऽत्र ।
उदाहरणम्प्रत्याख्याताप्यसि कमलवनं,
___ याता तत् किंकरतलचलनः । मुग्धे विद्धि स्फुटकमलधिया,
वक्त्रा पाति भ्रमरविलसितम् ।। छ. ।।
छन्द-६
छन्दोरत्नमाला-८१