________________
(४६) "वातोर्मीयं गदिताम्भौ तगौ गः" । अथवेत्थं लक्षणं ज्ञेयम्-"म भ ता गौ वातोर्मों"। म. भ. त. ग. ग. । sss. si. ssi. s. s. ।
सरलार्थः-यत्र प्रतिचरणं मगण भगण तगणोत्तरं गुरुवर्णद्वयं भवति तद् वातोर्मी नामकं छन्दो भवति । चतुर्थे सप्तमे च विरामः । उदाहरणम्त्वच्छत्रूणां विपिनं प्रस्थितानां ,
क्षिप्तः प्रांशु दक्षि वातोर्मीकाभिः । तापः सूर्येण च मूनि प्रकीर्णः ,
को वा नास्कन्दति संप्राप्तभङ्गान् ।।छ.।।
अथवाध्याता मूर्तिः क्षणमप्यच्युतस्य ,
श्रेणी नाम्नां गदिता हेतयापि । संसारेऽस्मिन् दुरितं हन्ति पुंसां
वातोर्मीपोतमिवाम्भोधिमध्ये ॥
मगरणः
भगरणः
वातोर्मी
तगण:
छन्दः
ध्याता मू| त्तिः क्षण|| मप्यच्यु
555
511
551
5
5
छन्दोरत्नमाला-७९