________________
उदाहरणम्उर्मी भङ्गी निर्मिमाणाधुनीनां,
व्यातन्वाना वीरुधालास्यलीलाम् । उज्जृम्भन्ते शालिनी वार पाक
__ स्फारा मोदाः शारदा वायवोऽमी ।। छ. ॥ अथवाअहं हन्ति ज्ञानवृद्धि विधत्ते,
धर्म दत्ते कार्यमर्थ प्रसूते । मुक्ति दत्ते सर्वदोपास्यमाना,
पुंसां श्रद्धाशालिनी विष्णुभक्तिः ।। अथवा कृतिर्ममपापं हन्ति, धर्मवृद्धि विधत्ते,
कामं दत्ते, श्री समृद्धिं च दत्ते । मोक्षं धत्ते, पूज्यमाना सदा वै ,
नृ णां श्रद्धा-शालिनी देवपूजा ॥१॥
तगणः | तगणः ।
मगण:
शालिनी
गु,
छन्दः
पापं ह
ध
न्ति धर्म | वृद्धि वि
| ।
.. sss
छन्दोरत्नमाला-७८