________________
उदाहरणम्पुष्करमम्बुदजित - धीरैः,
श्रव्यमदोधक धोंकृतिनादैः । व्यञ्जितपाठकृतिध्वनि-पाद
न्यासमसाविह नृत्यति सुभ्र : ॥ छ. ॥ अथवादोधकमर्थविरोधकमुग्रं ,
स्त्रीचपलं युधि कातरचित्तम्। स्वार्थपरं मतिहीनममात्यं,
मुञ्चति यो नृपतिः स सुखी स्यात् ॥ १ ॥
भगरण:
भगरणः
भगणः
दोधक
दोधक
मर्थवि
रोधक
ग्रम
वृत्तम्
।
॥
॥
॥
|
ऽ
ऽ
(४८) "शालिन्युक्ता, म्तौ तगौ गोऽब्धिलोकः" । म. त. त. गु. गु. । sss. ss1. ssi. s. 5. लक्षणमिदम् ।
सरलार्थः-यत्र मगण-तगण-तगणोऽन्तरं गुरुद्वयं प्रतिपादं भवति तच्छन्दः शालिनीनाम्ना प्रसिद्धयति । एतदस्मिन् वृत्तौ चतुभिः सप्तभिश्च विरामः स्यात् ।
छन्दोरत्नमाला-७७