________________
- संस्कृत व्याकरण-शास्त्र का इतिहास
वृद्धपाठः १०. तत्र यदा कण्ठविलं संवृतत्वं तदा नादो जायते।' ११. विवृते तु कण्ठविले श्वासोऽनुजायते।' १२. तौ श्वासनादावनुप्रदानावित्याचक्षते ।' १३. अन्ये श्वासनादानप्रदानं व्यञ्जने नादवत् । १४. तत्र यदा नाभिस्थलजध्वनौ' नादोऽनुप्रदीयते, तदा नादध्वनि
- संसर्गाद्' घोषो जायते ।। १५. यदा श्वासोऽनुप्रदीयते तदा श्वास [ध्वनि] संसर्गाद' अघोषो
__जायते। १० १६. सा घोषवदघोषता ।।
१७. महति वायौ महाप्राणः । १८. अल्पे वायावल्पप्राणः ।। १६. साल्पप्राणमहाप्राणता।"
२०. [यत्र] महाप्राणत्वम् ऊष्माणस्ते ।" १५ २१. तत्र' यदानुसारिप्रयत्नस्तीवो भवति, तदा गात्राणां निग्रहः,
कण्ठबिलस्य चाल्पत्व" स्वरस्य च वायोस्तीव्रगतित्वाद् रौक्ष्यं
भवति तमुदात्तमाचक्षते। २२. यदा मन्दः प्रयत्नो भवति, तदा गात्राणां प्रसन्नत्वं कण्ठबिलस्य
च बहुत्वं स्वरस्य च वायोर्मन्दगतित्वाद् स्निग्धता भवति । तमनुदात्तमाचक्षते।
२०
२५.
१. संवृते गलबिलेऽव्यक्तः शब्दो नादः-न्यासे । न्यासेऽर्थतोऽनुवादः स्यात् । २. विवृते श्वास:-न्यासे । न्यासेऽर्थतोऽनुवादः स्यात् । ३. तो श्वासनादानुप्रदानाविति केचिदाचक्षते -न्यासे । । ४. अन्ये तु ब्रुवते–अनुप्रदानमनुस्वानो घण्टानिदिवत्-त्यासे । ५. यदा स्थानाभिघातजे ध्वनी-न्याते। ६. ० ध्वनिसंगाद् -न्यासे। ७. ०ध्वनिसंगाद् -न्यासे। ८. जायते-नास्ति न्यासे । ६. सूत्रं नास्ति-न्यासे । १७. सूत्रं नास्ति-न्यासे। ११. सूत्रं नास्ति-न्यासे । १२. तत्र-नास्ति । यदा सर्वाङ्गानुसारी-न्यासे । १३. गात्रस्य-न्यासे। १४. कण्ठविवरस्य चाणुत्वं - म्यासे । १५. • गात्रस्य स्रसवं-न्यासे। १६. महत्त्वं-न्यासे।...