________________
- मूल पाणिनीय शिक्षा :
बुद्धपाठः
लघुपाठ प्रयत्नेन विधार्यते । विधार्य- प्रयत्नेन विधार्यते । [इति माणः सोऽपि तत्स्थानानि ऽने ग्रन्थपातः] . विहन्ति । तस्मात् स्थानाभिघातार ध्वनिरुत्पद्यत [इति पाणिनीय शिक्षा- ५ .. आकाशे, सा वर्णश्रुतिः । स सूत्राणां लघुपाठः॥].....
वर्णस्यात्मलाभः। २. तत्र वर्णानामुत्पद्यमाने' यदा स्थानकरणप्रयत्नपर्यन्तं परस्परं
स्पृशति' सा स्पृष्टता। ३. यदेषत स्पशति सा ईषतस्पष्टता। .
. १० ४. यदा दूरेण स्पृशति सा विवृता'॥ ५. यदा सामीप्येन स्पृशति सा संवृता।' ६. एषोऽन्तः प्रयत्नः ।। ७. अथ बाह्यः प्रयत्नः । ८. स एवेदानीं प्राणो नाभिवायुरू ज़माक्रम्य मूनि प्रतिहते" १५ निवृत्तः तदा कोष्ठे संहन्यमाने" गलबिलस्य संवृतत्वात् संवारो नाम वर्णधर्मो जायते, विवृतत्वाद् विवारः । ६. तो संवारविवारौ।४
१. स विधार्यमाणः स्थानमभिहन्ति । ततः- न्यासे। २. वर्णध्वनावुत्पद्यमाने-न्यासे। .... ३. ० प्रयत्नाः परस्परं स्पृशन्ति न्यासे। . . . . . ४. ईषद् यदा स्पृशन्ति-न्यासे ।
५. दूरेण यदा स्पृशन्ति-न्यासे । न्यासे तु चतुर्थपञ्चमसूत्रयोः पौर्वापर्यं विद्यते । ६. द्रष्टव्यमत्रास्यैव प्रकरणम् २६ षड्विंशं सूत्रम् ।
७. सामीप्येन यदा स्पृशन्ति-न्यासे ।। ८. द्रष्टव्यमत्रास्यैव प्रकरणम् २६ षड्विशं सूत्रम्। ६. नास्ति सूत्रम्-न्यासे। १०. स एव प्राणो नाम वायुरूप्रमाक्रामन् -न्यासे। ..
११. प्रतिहतो०-न्यासे । . .१२. निवृत्तो यदा कोष्ठमभिहन्ति तदा कोष्ठेऽभिहन्यमाने-न्यासे।
१३. वर्णधर्म उपजायते- क्यासे। १४. नास्ति सूत्रं-न्यासे।