________________
५
५४ संस्कृत व्याकरण-शास्त्र का इतिहास . [६॥३॥३९] स्वाङ्गाच्चेतः-'प्रमानिनि' इति प्रक्षिप्तम् ।'
[६।३।६२,६१] समः समिरञ्चताबप्रत्यये' विष्वग्देवयोश्च टेरद्रिः –'विष्वग्देवयोश्च टेरञ्चतावप्रत्यये, समः समि' इति वृत्ती पाठः ।
[६।४।१००] घसिभसोर्हलि–'हलि च' इत्यषपाठः ।। [६।४।५६] ल्यपि लघुपूर्वात्-पूर्वस्य इति पाठान्तरम् [६।४।१३२] वाह ऊट् ।
॥ इति षष्ठोऽध्यायः ।।
[अथ सप्तमोऽध्याय ] [७।२।२३] घुषिरविशब्दने-घु [षे] रिति द्विः ।।
१०
। १. अत्रैव सूत्रभाष्ये वातिकदर्शनात् ।
२. 'अञ्चतावप्रत्यये' इति भाष्यानुकूलः पाठ इति कुतो व्यज्ञायि भट्टेनेति न ज्ञायते । एतत्सूत्रभाष्यप्रदीपोद्योते तु नागेशेन 'अञ्चती बप्रत्यय' इत्येव पाठः
स्वीकृतः । तदाह-"प्रतएव सूत्रे 'वप्रत्यये' इति चरितार्थम्" इति । अन्यथा १५ अप्रत्यये' इति ब्रूयात् । अत्र ६।२।५२ सूत्रपाठटिप्पण्यपि द्रष्टव्या।।
३. भाष्ये 'समः समि नहि वृत्ति ... बौ' इत्युक्त्वा 'किमर्थमञ्चति ___नह्यादिषु क्विन्ग्रहणं क्रियते' इत्यादिपाठेनायं सूत्रपाठ ऊहितो भटटेन ।
४. वृत्तौ 'अञ्चतौ वप्रत्यये' इत्येव पाठः, न तु नागेशभट्टनिर्दिष्टः । ५. अत्र लेखकप्रमादात् पौर्वापरव्यत्यास: पाठस्याजनि ।
६. भाष्ये चकाररहित एव पाठः । अत्राह कैयट: प्रदीरे- 'अन्यत्रापीतिवचनाद् वार्तिककारश्चकारं न पपाठेनि लक्ष्यते ।'
७. अत्र नागेशेनोभो पाठो स्वीकृतौ। परन्तु एतत्सूत्रभाष्यात् 'ल्यपिलघुपूर्वस्य' इत्येव मूलसूत्रपाठ इति ज्ञायते । 'ल्यपि लघुपूर्वात्' पाठस्य तु मुक्त
कण्ठेने वक्तव्यत्वमुक्तम् । २५ ८. अत्रैव सूत्रभाष्ये 'ऊड् प्रादि कस्मान्न भवति ? आदितष्टिद् भवति
इत्यादिः प्राप्नोति इति वचनात् टित्वमेव भाष्यसम्मतमिति स्पष्टम् । 'च्छवोः शूड०' [६४१६] सूत्र भाष्यमप्यत्रैवानुकूलम् ।..
६. द्विविधोऽपि पाठः प्रामाणिक इति भावः । 'घुविभाषा' इति अत्रैव सूत्रभाष्ये वचनात् तादृशोऽपि पाठः सम्भाव्यते ।