SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ संस्कृत भाषा की प्रवृत्ति, विकास और ह्रास ४५ . भी प्रयुक्त नहीं रहे, तो महाभाष्यकार के पूर्वोद्धृत 'सर्वे खल्वप्येते शब्दा देशान्तरेषु प्रयुज्यन्ते' वचन से विरोध होगा। यदि ये शब्द महाभाष्यकार की दृष्टि में सर्वथा अप्रयुक्त होते, तो पतञ्जलि यथालक्षण प्रयोगसिद्धि का विधान न करके 'अनभिधानान्न भवति' कहता।' १७. महाभारत आदि प्राचीन आर्ष वाङमय में शतशः ऐसे प्रयोग उपलब्ध होते हैं, जो पाणिनीय व्याकरणानुसारी नहीं हैं। अर्वाचीन वैयाकरण छन्दोवत् कवयः कुर्वन्ति, छन्दोवत् सूत्राणि भवन्ति, पार्षत्वात् साधु, आदि कह कर प्रकारान्तर से उन्हें अपशब्द कहने की धृष्टता करते हैं, यह उन का मिथ्या ज्ञान है । शब्दप्रयोग १० का विषय अत्यन्त महान् है, अतः किसी प्रयोग को केवल अपाणिनीयता की वर्तमान परिभाषा के अनुसार अपशब्द नहीं कह सकते । महाभारत में प्रयुक्त अपाणिनीय प्रयोगों के विषय में १२ वीं शताब्दी १. 'नहि यन्न दृश्यते तेन न भवितव्यम् । अन्यथा हि यथालक्षणमप्रयुक्तेष्वित्येतद् वचनमप्रयुज्यमानं स्यात्' । कैयट भी कहता है-'यस्य प्रयोगो १५ नोपलभ्यते तल्लक्षणानुसारेण संस्कर्तव्यम् । प्रदीप २।४।३४॥ भट्ट कुमारिल ने लिखा है-'यावांश्चाकृतको विनष्ट: शब्दराशिः, तस्य व्याकरणमेवैकमुपलक्षणम्, तदुपलक्षितरूपाणि च ।' तन्त्रवात्तिक १।३।२२; पृष्ठ २६६ पूना सं० । २. सखिना, पतिना, पतौ । अत्र हरदत्तः...छन्दोवदृषयः कुर्वन्तीति । २० अस्यायमाशय:-असाधव एवैते त्रिशङ्कवाद्ययाज्ययाजनादिवत् तपोमाहात्म्यशालिनां मुनीनामसाधुप्रयोगोऽपि नातीव बाधत । शब्दकौस्तुभ १४७ ॥ इतिहासपुराणेषु अपशब्दा अपि संभवन्ति । पदमञ्जरी (अथ शब्दानुशासनम्' सूत्र की व्याख्या में) भाग १, पृष्ठ ७ ॥ निरङ्कुशा हि कवयः । पदमञ्जरी २।४।२, भाग १, पृष्ठ ४६० । स्वच्छन्दमनुवर्तन्ते, न शास्त्रमृषयः । पदमञ्जरी ६।४।७४, भाग २, पृष्ठ ६६८ । कथं भाषायां वैन्यो राजेति ? छान्दस एवायं प्रमादात् कविभिः प्रयुक्तः । काशिका ४।१।१५१॥ निरुक्त १।१६ में पठित । 'पारोवर्यवित्' शब्द को कैयट, हरदत्त और भट्टोजि दीक्षित प्रभृति सभी नवीन वैयाकरण असाधु = अपशब्द कहते हैं । द्रष्टव्य अष्टा० ५।२।१० का महाभाष्यप्रदीप, पदमञ्जरी, सि. कौमुदी । वेदप्रस्थानाभ्यासेन हि वाल्मीकिद्व पायनप्रभृतिभिः तथैव स्ववाक्यानि प्रणीतानि । कुमारिल, तन्त्रवा० १।२।१, पृष्ठ ११६, पूना संस्करण । महाभाष्यदीपिका १।१।३, पृष्ठ १०८, पूना सं० द्र०। । २५
SR No.002282
Book TitleSanskrit Vyakaran Shastra ka Itihas 01
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherYudhishthir Mimansak
Publication Year1985
Total Pages770
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy