SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ संस्कृत व्याकरण-शास्त्र का इतिहास न्यास-द्वयोरिकारयोः प्रश्लेषनिर्देशः । तत्र यो द्वितीय इवर्णः स ये [विभाषा] इत्यात्त्वबाधा यथा स्यादित्येवमर्थः । ३ । १ । १११ ॥ प्रदीप-दीर्घोच्चारणे भाष्यकारेण प्रत्याख्याते केचित् प्रश्लेषनिर्देशेन द्वितीय इकारो ये विभाषा ( ६ । ४ । ४३ ) इत्यात्त्वस्य पक्षे परत्वात् प्राप्तस्य बाधनार्थ इत्याहुः । तदयुक्तम् । क्यप्सन्नियोगेन विधीयमानस्येत्त्वस्यान्तरङ्गत्वात् । ३ । १ । १११ ॥ न्यास-अनित्यता पुनरागमशासनस्य घोर्लोपो लेटि वा (७।३।७०) इत्यत्र वाग्रहणाल्लिङ्गाद् विज्ञायते । तद्धि ददत् ददाद् इत्यत्र नित्यं घोर्लोपो मा भूदित्येवमर्थ क्रियते । यदि च नित्यमागमशासनं स्याद् १० वाग्रहणमनर्थक स्यात् । भवतु नित्यो लोपः । सत्यपि तस्मिन् लेटो ऽडाटौ (३।४। ६५ ) इत्यटि कृते ददत ददादिति सिध्यत्येव । अनित्यत्वे त्वागमशासनस्याडागमाभावान्न सिध्यति, ततो वा वचनमर्थवद् भवति । ७ । ११॥ प्रदीप-केचित्त्वनित्यमागमशासनमित्यस्य ज्ञापकं वाग्रहणं वर्ण. १५ यन्ति । अनित्यत्त्वात्तस्याटयसति ददादिति न स्यादिति । तसिद्धये वाग्रहणं क्रियमाणमेनां परिभाषां ज्ञापयति । ७ । ३ । ७० ॥ ___ इन उद्धरणों की परस्पर तुलना करने से स्पष्ट प्रतीत होता है कि दोनों स्थानों में कैयट 'कैचित्' पद से न्यासकार का निर्देश करता है, और उसके ग्रन्थ को अपने शब्दों में उद्धृत करता है। अतः न्यासकार निश्चय ही वि० सं० १०६० से पूर्ववर्ती है। यह उसकी उत्तर सीमा है। ३-डा. याकोबी ने भविष्यत पुराण के आधार पर हरदत्त का देहावसान ८७८ ई० (=६३५ वि०) माना है।' यदि हरदत्त की यह तिथि प्रमाणान्तर से परिपुष्ट हो जाए, तो न्यासकार का काल २५ सं० ६०० वि० से पूर्व मानना होगा। ४-हेतुबिन्दु की टीका में 'अर्चट' लिखता है'यदा ह्याचार्यस्याप्येतदभिमतमिति कश्चिद् व्याख्यायते"। पृष्ठ २१८ (बड़ोदा संस्करण) इस पर पण्डित दुर्वेक मिश्र अपने आलोक में लिखता है३० १. जर्नल रायल एशियाटिक सोसाइटी बम्बई, भाग २३, पृष्ठ ३१ । २०
SR No.002282
Book TitleSanskrit Vyakaran Shastra ka Itihas 01
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherYudhishthir Mimansak
Publication Year1985
Total Pages770
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy