________________
महाभाष्य के टीकाकार मद्देवप्रणीतव्याख्याप्रपञ्चे अष्टाध्यायोगतार्थबोधक: प्रथमः पादः समाप्तः । श्रीशिवरुद्रशर्मणः स्वाक्षरश्च शकाब्द १७२ ॥
शाके पक्षनभोद्रिचन्द्रगणिते वारे शनावाश्विने, भाष्यग्रन्थनितान्तदुर्गविपिनप्रोद्दामदन्तावलः । ग्रन्थोऽपि पुरुषोत्तमेन रचितो व्यालोकि यत्नान्मया,
नत्वा श्रीपरदेवताघ्रिकमलं सर्वार्थसिद्धिप्रदम् ॥' - श्लोक में ग्रन्थलेखन काल शकाब्द १७०२ लिखा है। अङ्कों में 'शकाब्द १७२' पाठ है। प्रतीत होता है कि लेखनप्रमाद से ७ संख्या से आगे शून्य का लिखना रह गया है। पुरुषोत्तमदेवीय परिभाषावृत्ति के अन्त में (पृष्ठ १५६, वारेन्द्र रि० म्यू० राजशाही) १८३७ का १० इस ग्रन्थ में निम्न उद्धरण' द्रष्टव्य हैं। _ 'कृतमङ्गलाः प्राशुच्याद् विमुच्यन्ते इत्यत्र कृतमङ्गलाः कृतगोभूहिरण्यशान्त्युदकस्पर्शा इति हरिशर्मा ।' पत्रा ३ क ।
'पदशेषकारस्तु शब्दाध्याहारं शेषमिति वदति ।' पत्रा ३ ख । 'मोंकारश्चाथशब्दश्च इति व्याडिलिखनात् ।' पत्रा ५ ख । 'प्रतः एव व्याडि:-ज्ञानं द्विविधं सम्यगसम्यक् च ।' ७ क । तथा चाभिहितसूत्रे उक्तम् (इन्दुमित्रेण)एक एकक इत्याहुवित्यन्ये त्रयोऽपरे । चतुष्कः पञ्चकश्चैव चतुष्के सूत्रमुच्यते।' पत्रा ३१ ख । 'यत्पुनरिन्दुमित्रेगोत्तम् -न तिङन्तान्येक शेषं प्रयोजयन्ति ..... २० तत्पूर्वपक्षमात्रं... "प्रतः एव प्राचीनवृत्तिटीकायां कज्जटमतानुसारिणा हरिमिश्रेणापि भाष्यववनमनूध ....।' पत्रा ३६ । क
। 'समानमेव हि संकेतितवदिति मीमांसा । तेन समासस्य शक्तिः कल्प्यते, तन्मते तु लक्षणादिरिति हरिशर्मलिखनात् वैयाकरणस्तन्मतमेवाद्रियते ।' पत्रा ७१ ख ।
२५ - इन उद्धरणों में उदधृत हरिशर्मा सर्वथा अज्ञात हैं। हरिमिश्र निश्चय ही 'पदमञ्जरोकार' हरदत्त मिश्र है। क्योंकि वही कैयट का अनुगामी और प्राचीनवृत्ति (=काशिका) का टीकाकार है । पद
१. 'भाष्यव्याख्याप्रपञ्च' के सब उद्धरण इ० हि• क्वार्टी सेप्टेम्वर १९४३, पृष्ठ २०७ से उद्धृत किये हैं।