SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ महाभाष्य के टोकाकार ४१५ ३४. इह त्यदादीन्यापिशलैः किमादीन्यस्मत्पर्यन्तानि ततः पूर्वपराधरेति..."। २८७ । २१६ । ३५. विग्रहभेदं प्रतिपन्नाः वृत्तिकाराः ।२६५ । २२१ । ३६. अस्मिन् विग्रहे क्रियमाणे सूत्रे यो दोषः स उक्तः । इदानीं वृत्तिकारान्तर[मत] मुपन्यस्यति ।३०६॥ २२८ । ___३७. प्रत एषां व्यावृत्त्यर्थं कुणिनापि तद्धितग्रहणं कर्तव्यम् । प्रतो गणपाठ एव ज्यायानस्यापि वृत्तिकारस्य, इत्येतदनेन प्रतिपावयति । ३०९।२३३। ३८. नैव सौनागदर्शनामाधीयते । ३१०२३१ । ३६. तस्मादनर्थकमन्तग्रहणं दृश्यते । न्यासे' तु प्रयोजनमन्तग्रहण- १० स्योक्तम्-स्वभावैजन्तप्रतिपत्त्यर्थम् इह मा भूत् कुम्भका[रेभ्यः] इति । ३१४॥ २६३ । ४०. मा नः समस्य दूढ्य' इति । एतस्य निरुक्तकारो व्याख्यानं करोति-मा नः सर्वस्य दुधियः पापधिय इति । ३२३॥ २४० । ४१. अन्येषां पुनर्लक्षणे 'समो युक्ते' समशब्दो युक्तेऽर्थे न्याय्ये- १५ ज्ये वर्तते सर्वनामसंज्ञो भवति । इह तु न समशब्दो युक्तार्थे प्रयुक्त इति दोषाभावः । ३२३ । २४०। ४२. सर्वव्याख्यानकार रिदमवसितं मुखस्वरेणैव भवितव्यमुपाग्निमख इति । अन्ये वर्णयन्ति" । ३२८ । २४३ । १. तुलना करो-त्यदादीनि पठित्वा गणे कैश्चित् पूर्वादीनि पठितानि । २० कैयट, महाभाष्यप्रदीप १॥१॥३४॥ २. यह न्यास जितेन्द्रबुद्धिविरचित 'न्यास' अपरनाम 'काशिकाविवरणपञ्जिका' से भिन्न ग्रन्थ है। क्योंकि उसमें यह पाठ नहीं है। भामह ने काव्यालंकार ६३६ में किसी न्यासकार का उल्लेख किया है। भामह स्कन्दस्वामी (वि० सं० ६८७) का पूर्ववर्ती है । अनेक विद्वान भामह और जिनेन्द्रबुद्धि का २५ पौणिर्य संबन्ध निश्चित करते रहे, वह सब वृथा है। क्योंकि प्राचीन काल में न्यासग्रन्थ अनेक थे। अतः भामह किस न्यासकार का उल्लेख करता है, यह प्रज्ञात है। ३. ऋग्वेद ८७५६॥ ४. निरुक्त ॥२३॥ ५. इससे भी महाभाष्य पर अनेक प्राचीन व्याख्याओं की सूचना मिलती है। ३०
SR No.002282
Book TitleSanskrit Vyakaran Shastra ka Itihas 01
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherYudhishthir Mimansak
Publication Year1985
Total Pages770
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy