________________
५
४१६
संस्कृत व्याकरण-शास्त्र का इतिहास
४३. कथं तदुक्तं भारद्वाजा प्रस्मात् मतात् प्रच्याव्यते इति उच्यते । यथानेन स्मृत्योपनिबद्धं ततः प्रच्याव्यत इति । ३५६ २६१।
1
४४. उभयथा प्राचार्येण शिष्याः प्रतिपादिताः - केचिद् वाक्यस्थ केचिद् वर्णस्येति' । ३७२ । २७० ।
४५. श्रुतेरर्थात् पाठाच्च प्रसृतेऽथ मनीषिणः । स्थानान्मुख्याच्च धर्माणामाहुः श्रुतिर्वेद क्रमात् ।
श्रुतेः क्रममाहुः - हृदयस्याग्रेऽवद्यति, श्रथ जिह्वायाः, श्रथ वक्षसः । प्रथशब्दोऽनन्तरार्थस्य द्योतकः श्रूयते । तत्र इदं कृत्वा इदं कर्तव्यमिति । क्रमप्रवृत्तिरर्थक्रमो यदार्थ एवमुच्यते -देवदत्तं भोजय स्नान१० पयानुलेपयोद्वर्तयाभ्यञ्जयेति । श्रर्थात् क्रमो नियम्यते - अभ्यञ्जनमु द्वर्तनं स्नापनमनुलेपनं भोजनमिति । पाठक्रमो नियतानुपूर्वके श्रुतिवेदवाक्येने कार्योपादाने उद्देशिनामनुदेशिनां च सकृदथित्वेन व्यवति ष्ठते । यथा स्मृतौ परिमार्जन प्रदाहनेक्षणनिर्णेजनानि तैजसमात्रिकद्वारवतामिति । ३७७ । २७४ ।
1
१५
४६. इहास्तेः केचिद् सकारमात्रमुपदिश्य पित्सु श्रडागमं विदधति, ' केचिद् कारलोपम पित्सु वचनेषु । ३८० । २७५ । ४७ तत्रेदं दर्शनं - पदप्रकृतिः संहितेति । ४११ । २६६ । महाभाष्यदीपिका में प्राचीन भाष्ययाख्याओं का उल्लेख
२५
महाभाष्यदीपिका में केचित् श्रपरे धन्ये प्रादि शब्दों से महा२० भाष्य के अनेक प्राचीन व्याख्याकारों के पाठ उद्धृत हैं । हम यहां
उनका संकेतमात्र करते हैं
केचित् – ४, ६, १६७, १७६, १७६, १८६, २०४, २०५, २११, २८०, ३२१, ३३३, ३७४, ४००, ४०४, ४०७, ४२४ । पूना संस्क, में क्रमश: पृष्ठ पंक्ति - ३, २३ । ५१, १६ । १२७, १३ । १३६, १० । १३६, ११ । १४८, १० । १५६, १ । १५६, १६ । १६३, १० । १. इससे प्रतीत होता है कि बनाई थी । २. यह आपिशलि का मत है । देखो -- अष्टा० ११३१२३ की काशिकाविवरणपञ्जिका और पदमञ्जरी । ३. निरुक्त १।१७॥ तुलना करो -- ऋक्प्राति० २॥१॥
पाणिनि ने अष्टाध्यायी की वृत्ति भी