________________
४१४
संस्कृत व्याकरण - शास्त्र का इतिहास
३०. प्राचार्येणापि सर्वनामशब्दः शक्तिद्वयं परिगृह्य प्रयुक्तः । यथा - इदं विष्णुविचक्रमे ' इत्यत्र एक एव विष्णुशब्दोऽनेकशक्तिः सन् प्रधिदेवतमध्यात्ममधियज्ञं चात्मनि नारायणे चषाले च तथा शक्त्या प्रवर्तते । एवं च कृत्वा वृको मासकृदित्यत्राव ग्रह मेदोऽपि भवति, चन्द्र५ मसि प्रयुक्तो मास [कृत् ] शब्दोऽवगृह्यते वृको मासकृदिति । २६८ । २०३-२०४ ।
३१. इहान्ये वैयाकरणाः पठन्ति - प्रत्ययोत्तरपदयोर द्विवचनटापोरस्योभयः । श्रन्येषाम् उभस्य नित्यं द्विवचनं टाप् च लोपश्च तय: । टाबिति टाबादयो निर्दिश्यन्ते । अन्येषामेवं पाठः - १० प्रद्विवचनयपूवति (?) । केचित् पुनरेवं पठन्ति - उभस्योभयोरद्विवचने । उभस्योभयो भवति प्रद्विवचन इति । २७० । २०५ ।
३२. तत्रैतस्मिन्न भाष्यकारस्याभिप्रायमेवं व्याख्यातारः समर्थयन्ते । २८१ । २१३ ।
54
३३. न च तेषु भाष्यसूत्रेषु' गुरुलघुप्रयत्नः क्रियते । तथा चाह १५ नहीदानीमाचार्याः कृत्वा सूत्राणि निवर्तयन्ति इति । भाष्यसूत्राणि हि लक्षणप्रपञ्चाभ्यां निदर्शनसमर्थतराणि । २८१, २८२ । २१३ ॥
१. ऋग्वेद १।२२।१७ ॥
२. तुलना करो - अरुणो मासकृत् (ऋ० ११०५।१८ ) न्मासानां चार्घमासानां च कर्त्ता भवति चन्द्रमाः । निरुक्त ५। २१ ।।
१०
३. एवं च भर्तृहरिणा उभयोन्यत्रेति वार्तिकमूलभूतम् 'उभयस्य द्विवचन टापू च लोपश्च यस्य' इति व्याकरणान्तरसूत्रमुदाहृतम् । नागेश, महाभाष्यप्रदीपोद्योत १।१।२७॥ पृष्ठ ३०२, कालम १
४. तुलना करो - प्रापिशलस्त्वेवमर्थं सूत्रयत्येव -- उभस्योभयोरद्विवचनटापोः । तन्त्रप्रदीप २|३|८|| देखो - भारतकौमुदी भाग २, पृष्ठ ८३५ ।
२५
५. बहुवचन निर्देश से स्पष्ट है कि भर्तृहरि से पूर्व महाभाष्य की अनेक व्याख्याएं रची गई थीं ।
"मासकृ
६. भाष्यसूत्र से यहां वार्तिकों का ग्रहण है। इससे प्रतीत होता है कि ष्टाध्यायी पर वृत्तियां ही लिखी गईं, अत एव उसका नाम 'वृत्तिसूत्र' है । देखो - पूर्व पृष्ठ २४० । वार्तिकों पर वृत्तियां नहीं बनीं, उस पर भाष्य ही लिखे गये । ७. महाभाष्य, अ० १, पाद १, प्रा० १, पृष्ठ १२ ।
३०