SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ महाभाष्य के टीकाकार १८. केषांचित् वर्णोऽक्षरम्, केषाञ्चित् पदम्, वाक्यं च । ११।१। १६. एवं ह्यन्ये पठन्ति-वर्णो अक्षराणीति ।' ११६ । १२ । २०. यदेवोक्तं वाक्यकारेण वृत्तिसमवायार्थ उपदेश इति । तदेव श्लोकवातिककारोऽप्याह । ११६ १६२ । २१. इति महामहोपाध्यायभर्तृहरिविरचितायां श्रीमहाभाष्यदीपिकायां प्रथमाध्यायस्य द्वितीयमाह्निकम् । ११७ । ६२ । २२. नान्तः [पादमिति] पाठमाश्रित्येदमुपन्यस्तम्, न प्रकृत्यान्तःपादमिति । १४२ । ११० । २३. अयमेवार्थो वृत्तिकारेण दर्शित:-धात्वैकदेशलोपो धातुलोप १० इति ।..."एवं च केचिद् वृत्तिकारा धातुलोप इति किमर्थमिति पठन्ति । १४५, १४६ । ११२ । २४. प्रजापति यत्किचन मनसा दोधेत तदधीतयजुभिरेव प्राप्नोति तदधीतयजुषामधोतयजुष्ट्वं एतत्रिस्क्ते (एतं निरुक्तं) ध्यायेते वर्ण्यते । अयं हि तत्र व्याख्यानग्रन्थः-प्रजापति यत्किचन १५ मनसा ऽध्यायत् तदिति राप्तवानिति । १६५ । १२६ । २५. यदप्युच्यत इति अयं ग्रन्थोऽस्मादनन्तरं युक्तरूपो दृश्यते । १७५।१३५॥ २६. तत्कथमिवसमुदाये कार्यभाजिनि अवयवा न लभन्ते । १७५ । १३५। २७. अस्मिस्तु दर्शने पाणिनिना मुखग्रहणं पठितमिति दृश्यते। चूर्णिकारस्तु भागप्रविभागमाश्रित्य प्रत्याचष्टे । १७६ । १३५ । २८. संवारविवाराविति । यथा चैते बाह्यास्तथा शिक्षायां विस्त. रेण प्रतिपादितम् । १८४ । १३४ । २६. प्रस्यां शिक्षायां भिन्त्रस्थानत्वात् ( ? भिन्नप्रयत्नत्वाद्) २५ नास्ति अवर्णहकारयोः सवर्णसंज्ञेति । १८४।१४४ । १. तुलना करो-व्याकरणान्तरे वर्णा अक्षराणीति वचनात् । महाभाष्यप्रदीप, अ० १, पा० १, प्रा० २॥ . यह किसी संहिता ग्रन्थ का प्राचीन व्याख्यान है। इस सारे उद्धरण का पाठ बहुत अशुद्ध है। २०
SR No.002282
Book TitleSanskrit Vyakaran Shastra ka Itihas 01
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherYudhishthir Mimansak
Publication Year1985
Total Pages770
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy