________________
४१२ संस्कृत व्याकरण-शास्त्र का इतिहास
१२. अन्ये वर्णयन्ति -यदुक्तं दर्शनस्य परार्थत्वाद् (ज० मी० १।१।१८) अपि प्रवृत्तित्वादिति । यदेव तेन भाष्येणोक्तमितिकार्याणां वाग्विनियोगादप्यन्यदर्शनान्तरमस्ति । उत्पत्ति प्रति तु प्रस्य
यदर्शनं योपलब्धिः या निष्पत्तिः सा परार्थरूपा इव, नहि परार्थता५ शून्यः कालः क्वचिदस्ति । तस्मादेतत्प्रतिपत्तव्यम-अवस्थित एवासौ प्रयोक्तृकरणादिसन्निपातेन अभिव्यज्यत इति ।३६।२६ ।।
१३. धर्मप्रयोजनो वेति मीमांसकदर्शनम् । अवस्थित एब धर्मः, स त्वग्निहोत्रादिभिरभिव्यज्यते,' तत्प्रेरितस्तु फलदो भवति । यथा स्वामो भृत्यैः सेवायां प्रर्यते । ३८ । ३१॥
१४. निरुक्ते त्वेवं पठ्यते-विकारमस्यार्येषु भाषन्ते शव इति।' तत्रायमर्थः शवतेरसुन् प्रत्ययान्तस्य यो विकारः एकदेशस्तमेव भाषन्ते, न शवति सर्वप्रत्ययान्तां प्रकृतिमिति । ४२ । ३४-३५ । १५. तत्रैवोक्तम् -दीप्ताग्नयः खसहाराः कर्मनित्या महोदराः । ये नराः प्रति तांश्चिन्त्यं नावश्यं गुरुलाघवम्
॥४४॥३६ । । १६. भाष्यसूत्रेषु गुरुलाघवस्यानाश्रितत्वात् लक्षणप्रपञ्चयोस्तु मूलसूत्रेप्याश्रयणात् इहापि लक्षणप्रपञ्चाभ्यां प्रवृत्तिः । ४८ । ३६ ।
१७. एवं हि तत्रोक्तम् -स्फोटस्तावानेव, केवलं वृत्तिभेदः, ततश्च सर्वाषु वृत्तिषु तत्कालत्वमिति । ५८ । ४८-४६ ।
१. भर्तृहरि ने यहां मीमांसा १११११८ के किसी प्राचीन भाष्य को उद्धृत किया है।
२. तुलमा करो-वृद्धमीमांसका यागादिकर्मनिर्वयमपूर्व नाम धर्ममभिवदन्ति । यागादिकमव शाबरा ब्रुवते । न्यायमञ्जरी पृष्ठ २७६ । यो हि याग
मनुतिष्ठति तं धार्मिक इत्याचक्षते । यश्च यस्य कर्ता स तेन व्यपदिश्यते । २५ शाबरभाष्य १३१॥२॥ इन उद्धरणों से स्पष्ट होता है कि भर्तृहरि शबरस्वामी से बहुत प्राचीन है। ३. निरुक्त २॥२॥
४. चरक सूत्रस्थान २७।३४३॥ ५. तुलना करो ते वै विधयः सुपरिगृहीता भवन्ति, येषां लक्षणं प्रपञ्चश्च । महाभाष्य ६॥३॥१४॥ ३० ६. यह महाभाष्य ११११७० के 'स्फोटस्तावानेव भवति ध्वनिकृता वृद्धिः
पाठ की कोई प्राचीन व्याख्या प्रतीत होती है।