SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ संस्कृत भाषा की प्रवृत्ति, विकास और ह्रास (क) महाभाष्य के प्रारम्भ में लिखा हैकेषां शब्दानां लौकिकानां वैदिकानां च । (ख) महाभारत के प्रारम्भ में भी लिखा हैशब्दैः समयदिव्यमानुषैः। (ग) निरुक्त १३।६ में लिखा है अथापि ब्राह्मणं भवति-सा वै वाक् सृष्टा चतुर्धा व्यभवत् । एष्वेव लोकेषु त्रीणि [तुरीयाणि], पशुषु तुरीयम् । या पृथिव्यां साऽग्नौ सा रथन्तरे। यान्तरिक्ष सा वायौ सा वामदेव्ये । या दिवि सादित्ये सा बृहति सा स्तनयित्नौ। अथ पशुषु । ततो या वागत्यरिच्यत तां ब्राह्मणेष्वदधुः । तस्माद् ब्राह्मणा उभयों वाचं वदन्ति, या च देवानां १० या च मनुष्याणाम् इति। इस उद्धरण में स्पष्ट लिखा है कि ब्राह्मण देवों और मनुष्यों की उभयविध वाणी का प्रयोग करते हैं। निरुक्त में उद्धृत पाठ से मिलता जुलता पाठ मैत्रायणी संहिता १।११।५ और काठक संहिता १४॥५॥ में उपलब्ध होता है, जो इस १५ प्रकार है मैत्रायणी संहिता | काठक संहिता सा वै वाक सृष्टा चतर्धा व्यभवत | सा वाग्दष्टा चतुर्धा व्यभवत्, एष एषु लोकेषु त्रीणि तुरीयाणि, पशुषु लोकेषु त्रीणि तुरीयाणि, पशुषु तुरीयम्, या पृथिव्यां साऽग्नौ सा | तुरीयम्, या दिवि सा बृहति सा २० रथन्तरे, यान्तरिक्षे सा वाते सा | स्तनयित्नौ, यान्तरिक्षे सा वाते वामदेव्ये, या दिवि सा ब्रहति सा | सा वामदेव्ये, या पृथिव्यां साग्नौ स्तनयित्नौ, अथ पशुषु, ततो या सा रथन्तरे, या पशुषु, तस्या वागत्यरिच्यत तां ब्राह्मणे न्यदधुः, | यदत्यरिच्यत तां ब्राह्मणे न्यदधुः, तस्माद् ब्राह्मण उभयीं वाचं तस्मात् ब्राह्मण उभे वाचौ वदति। २५ वदति यश्च वेद यश्च न । या देवी च मानुषी च करोति...." बृहद्रथन्तरयोर्यज्ञादेनं तया गच्छ- | या बृहद्रथन्तरयोस्तयैनं यज्ञ प्रागति । या पशुषु तया ऋते यज्ञं. च्छति या पशुषु जयर्ते यज्ञमाह । १. आदिपर्व ११२८॥ 'दिव्यमानुषैः वैदिक लौकिकैः । नीलकण्ठः । २. तुलना करो—'वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्'। रामायण सुन्दर काण्ड ३०।१७ ॥
SR No.002282
Book TitleSanskrit Vyakaran Shastra ka Itihas 01
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherYudhishthir Mimansak
Publication Year1985
Total Pages770
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy