SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १५४ संस्कृत व्याकरण-शास्त्र का इतिहास तथा चापिशलीयः श्लोक: प्रागमोऽनुपघातेन विकारश्चोपमर्दनात् । आदेशस्तु प्रसंगेन लोपः सर्वापकर्षणात् ।।' ४-भाषावृत्ति के व्याख्याता सृष्टिधर ने आपिशलि का निम्न ... ५ डेढ़ श्लोक उद्धृत किया है तथा चापिशलि: दन्त्योष्ठयत्वाद् वकारस्य वहव्यधवृधां न भए । उठौ भवतो यत्र यो वः प्रत्ययसन्धिजः ॥ अन्तस्थं तं विजानीयाच्छेषो वर्गीय उच्यते।' ५-जगदीश तर्कालङ्कार ने अपनी शब्दशक्तिप्रकाशिका में आपिशलि का निम्न मत उद्धृत किया है-- सदृशस्त्वं तृणादीनां मन्यकर्मण्यनुक्तके । द्वितीयावच्चतुर्थ्यापि बोध्यते बाधित यदि ॥ इत्यापिशलेर्मतम् ।। १५ ६.७–उणादिसूत्र का वृत्तिकार उज्ज्वलदत्त प्रापिशलि के निम्न दो वचन उद्धृत करता है प्रापिशलिस्तु-न्यको च्भावं शास्ति न्याङ्कवं चर्म ।' स्वधा पितृतृप्तिरित्यापिलिः । ८-भानुजी दीक्षित ने अपनी अमरकोषटीका में आपिशलि का २० निम्न वचन उद्धृत किया है शश्वदभीक्ष्णं नित्यं सदा सततमजस्रमिति सातत्ये इत्यव्ययप्रकरणे प्रापिशलिः। १. कातन्त्रवृत्ति पृष्ठ ४७६ । २. भाषावृत्ति की भूमिका पृष्ठ १७। ३. पृष्ठ ३७५, काशी सं० । ४. उणादिवृत्ति पृष्ठ ११ । तुलना करो-न्यकोस्तु पूर्वे अकृतजागमस्याभ्युदयाङ्गतां स्मरन्ति । यथाहुः- न्योः प्रतिषेधान्याङ्कवम् इति । वाक्यपदीय वृषभदेवटीका भाग १, पृष्ठ ५५ ॥ विशेष देखो, पूर्व पृष्ठ ३० । ५. उणादिवृत्ति पृष्ठ १९१। ६. अमरटीका १।१।६६ पृष्ठ २७ ।
SR No.002282
Book TitleSanskrit Vyakaran Shastra ka Itihas 01
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherYudhishthir Mimansak
Publication Year1985
Total Pages770
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy