________________
षट्खंडागम की शास्त्रीय भूमिका
१६८ ९. पच्चक्खाणं - तत्र सर्व ९. पच्चक्खाणं दव्व-भाव-परिमियापरिमिय प्रत्याख्यानस्वरूपं वर्ण्यते (८४०००००) पच्चक्खाणं उववासविहिं पंच सगिदीओ
विण्णि गुत्तीओ च परूवेदि । (८४०००००) १०. विजाणुवादं - तत्रानेके विद्यातिशया १०. विजाणुवादं अंगुष्ठप्रसेनादीनां अल्प वर्णिता: । (११००००००)
विद्यानां सप्तशतानि रोहिण्यादीनां महाविद्यानां पश्चशतानि अन्तरिक्ष - भौमाङ्गस्वर-स्वप्नलक्षण- व्यंजनछिन्नान्यष्ठौ महानिमित्तानि च
कथयति । (११००००००) ११. अवंझं - वन्धयंनाम निष्फ लम्, न ११ कल्याणं रवि-शशि-नक्षण-तारागणनां वन्ध्यम बन्ध्यं सफलमित्यर्थः । तत्र हि चारोपपाद-गति-विषर्ययफलानि शकुनसर्वेज्ञानतप:- संयमयोगा: शुभफलेन सफला व्याहृतमर्हद्वलदेव-वासुदेव-चक्रधरादीनां वर्ण्यन्ते, अप्रशस्ताश्च प्रमादादिका: गर्भावतरणादिमहाकल्याणानि च कथयति । सर्वे अशुभफलावर्ण्यन्ते, अतोऽवन्ध्यम् । (२६०००००००) (२६०००००००) १२. पाणावां - तत्राप्यायुःप्राणविधानं सर्व १२. पाणावायं कायचिकित्साद्यष्टांगमायुर्वेद सभेदमन्ये च प्राणा वर्णिताः। (१५६०००००) भूतिकर्म जांगुलिप्रक्रमं प्राणापानविभागं च
• विस्तरेण कथयति । (१३०००००००) १३. किरियाविसालं - तत्रकायिक्यादय: १३. किरियाविसालं लेखादिका: क्रिया विशाल त्ति सभेदा: संयमक्रिया द्वासप्ततिकला: स्त्रैणांश्चतुः षष्टिगुणाशिल्पानि छन्दक्रिया-विधानानि च वर्ण्यन्ते । काव्यगुणदोषक्रियां छन्दोविचितिक्रियां च (९००००००)
कथयति । (९००००००)
१४. लोकबिंदुसारं - तच्चास्मिन् लोके १४. लोकबिंदुसारं अष्टौ व्यवहारान् चत्वारि श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तममिति, बीजानिमोक्षगमनक्रि या: मोक्षसुखं च
सर्वाक्षर- सन्निपातप्रतिष्ठितत्वेन च कथयति । (१२५००००००) . लोकबिन्दुसारं (१२५००००००)
पूर्वो के अन्तर्गत विषयों की सूचना समवायांग व नन्दी सूत्रों में नहीं पायी जाती, वहां केवल नाम ही दिये गये हैं। विषय की सूचना उनकी टीकाओं में पायी जाती हैं।