SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ षट्खंडागम की शास्त्रीय भूमिका १६८ ९. पच्चक्खाणं - तत्र सर्व ९. पच्चक्खाणं दव्व-भाव-परिमियापरिमिय प्रत्याख्यानस्वरूपं वर्ण्यते (८४०००००) पच्चक्खाणं उववासविहिं पंच सगिदीओ विण्णि गुत्तीओ च परूवेदि । (८४०००००) १०. विजाणुवादं - तत्रानेके विद्यातिशया १०. विजाणुवादं अंगुष्ठप्रसेनादीनां अल्प वर्णिता: । (११००००००) विद्यानां सप्तशतानि रोहिण्यादीनां महाविद्यानां पश्चशतानि अन्तरिक्ष - भौमाङ्गस्वर-स्वप्नलक्षण- व्यंजनछिन्नान्यष्ठौ महानिमित्तानि च कथयति । (११००००००) ११. अवंझं - वन्धयंनाम निष्फ लम्, न ११ कल्याणं रवि-शशि-नक्षण-तारागणनां वन्ध्यम बन्ध्यं सफलमित्यर्थः । तत्र हि चारोपपाद-गति-विषर्ययफलानि शकुनसर्वेज्ञानतप:- संयमयोगा: शुभफलेन सफला व्याहृतमर्हद्वलदेव-वासुदेव-चक्रधरादीनां वर्ण्यन्ते, अप्रशस्ताश्च प्रमादादिका: गर्भावतरणादिमहाकल्याणानि च कथयति । सर्वे अशुभफलावर्ण्यन्ते, अतोऽवन्ध्यम् । (२६०००००००) (२६०००००००) १२. पाणावां - तत्राप्यायुःप्राणविधानं सर्व १२. पाणावायं कायचिकित्साद्यष्टांगमायुर्वेद सभेदमन्ये च प्राणा वर्णिताः। (१५६०००००) भूतिकर्म जांगुलिप्रक्रमं प्राणापानविभागं च • विस्तरेण कथयति । (१३०००००००) १३. किरियाविसालं - तत्रकायिक्यादय: १३. किरियाविसालं लेखादिका: क्रिया विशाल त्ति सभेदा: संयमक्रिया द्वासप्ततिकला: स्त्रैणांश्चतुः षष्टिगुणाशिल्पानि छन्दक्रिया-विधानानि च वर्ण्यन्ते । काव्यगुणदोषक्रियां छन्दोविचितिक्रियां च (९००००००) कथयति । (९००००००) १४. लोकबिंदुसारं - तच्चास्मिन् लोके १४. लोकबिंदुसारं अष्टौ व्यवहारान् चत्वारि श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तममिति, बीजानिमोक्षगमनक्रि या: मोक्षसुखं च सर्वाक्षर- सन्निपातप्रतिष्ठितत्वेन च कथयति । (१२५००००००) . लोकबिन्दुसारं (१२५००००००) पूर्वो के अन्तर्गत विषयों की सूचना समवायांग व नन्दी सूत्रों में नहीं पायी जाती, वहां केवल नाम ही दिये गये हैं। विषय की सूचना उनकी टीकाओं में पायी जाती हैं।
SR No.002281
Book TitleShatkhandagam ki Shastriya Bhumika
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherPrachya Shraman Bharati
Publication Year2000
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy