________________
१६७
पखंडागम की शास्त्रीय भूमिका । चौदह पूर्वो का विषय व परिमाण चौदह पूर्वोका विषय व पदसंख्या १. उप्पादपुव्वं - तत्र च सर्वद्रव्याणां १. उप्पादपुव्वं जीव-काल-पोग्गलाणमुप्पाद पर्यवाणां चोत्पादभावमंगीकृत्य प्रज्ञापना वय-धुवत्तं वण्णेइ । (१०००००००) कृता। (१००००००) २. अग्गेणीयं - तत्रापि सर्वेषां द्रव्याणां पर्य- २. अग्गेणियं अंगाणमगं वण्णेइ । अंगणमग्गं वाणां जीवविशेषाणां चाग्रं परिमाणं वर्ण्यते। पदं वण्णेदि त्ति अग्गेणियं गुणणामं । (९६०००००)
(९६०००००) ३. वीरियं - तत्राप्यजीवानां जीवानां च ३. वीरियाणुपवादं अप्पविरयं परविरियं सकर्मे तराणां वीर्य प्रोच्यते । (७००००००) उभयविरियं खेत्तविरियं भवविरियं तवविरियं
वण्णेइ । (७००००००) ४. अत्थिणत्थिपवाद - यद्यलोके यथास्ति यथा ४. अत्थिणत्थिपवादं जीवाजीवाणं अत्थिवा नास्ति, अथवा स्याद्वादाभिप्रायत: तदेवास्ति णत्थित्तं वण्णेदि। (६००००००) तदेव नास्तीत्येवं प्रवदति । (६००००००) ५. णाणपवादं-तस्मिन् मतिज्ञानादि- ५. णाणपवादं पंच णाणाणि तिण्णि अण्णापंचकस्य भेदप्ररूपणा यस्मात्कृता तस्मात् णाणि वण्णेदि (९९९९९९९) ज्ञानप्रवादं । (९९९९९९९) ६. सच्चपवाद - सत्य संयमं सत्यवचनं वा ६. सच्चपवादं - वाग्गुप्ति : वाक्यतद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत्सत्य- · संस्कारकारणप्रयोगो द्वादशधा भाषावक्तारश्च प्रवादम् (१००००००६)
अनेक - प्रकारं मृषाभिधानं दशप्रकारश्च सत्य - सद्भावो यत्र निरूपितस्तत्सत्यप्रवादम् ।
(१००००००६) ७. आदपवादं - आत्मा अनेकधा यत्र ७. आदपवादं आदं वण्णेदि वेदेत्ति वा नयदर्शनैर्वर्ण्यते तदात्मप्रवादं । विण्हु त्ति वा भोत्तेत्ति बा बुद्धेत्ति वा (२६००००००)
इच्चादिसरूवेण । (२६०००००००) ८. कम्मपवादं - ज्ञानावरणादिकमष्टविधं ८. कम्मपवादं अट्ठविहं कम्मं वण्णेदि । कर्मप्रकृतिस्थित्यनुभाग-प्रदेशादिभि- (१८०००००) मैदैरन्यैश्चोत्तरो-त्तरभेदैर्यत्र वर्ण्यते तत्कर्मप्रवादम् । (१८००००००)