________________
११८
षट्खंडागम की शास्त्रीय भूमिका
तळेदु जनं मनंगोळे दिगंतर ........... विकसितो - ज्वलशुभचन्द्रकीर्तिमुनिनाथरिदें विबुधाभिवंद्यरो॥
(पयितुं ?) प्रसरकिरणारातीयचन्द्रकीर्तिमुनींद्रराशांतवर्तितकीर्तिगळ् मुनिवृन्दवंदितरादराशांतचित्तर शिष्यरादर्दिवाकरणंदिसिद्धान्तदेवरिदें जिनागमवार्धिपारगरादरो। इदावुदरिदोंदिळिकेय्दु सिद्धान्तवारिधिय तळदेवंदरेंदोडानेन्तुलिसुवेनेनळ् दिवाकरणंदिसिद्धांतदेवराखिलागममक्तरमार्गमंतिमसुधांबुप्रचुरपूरनिकरं व्याख्यानघोषं मरुञ्चलितोत्तुंगतरंगघोषमेने मिक्कौदार्यदि दोपनिर्मलधर्मामृतदिनलंकरिसि गंभीरत्वमं ताळि भूवलयक्के पवित्ररागि नेगळ्दरासिद्धान्तरत्नाकरर् ॥ अवरग्रशिष्यर्
मरेदुमदोभ्भे लौकिकदवार्तेयनाडद केत्तबागिलं । तेरेयद भानुवस्तमितभागिरेपोगद मेय्यनोम्मेयुं ॥ तुरिसदकुक्कुटासन के सोलदगंडविमुक्तवृत्तियं । मरेयदघोरदुश्चरतपश्चरितं मळधारिदेवर ॥ अवरग्रशिष्यर्
श्रीद: श्रीगणवार्धिवर्धनकरश्चन्द्रावदातोल्वण: स्थेयान् श्रीमलधारिदेवयमिन: पुत्र: पवित्रो भुवि ।
सद्धमैकशिखामणिर्जिनमपतेर्भव्यैकचिन्तामणि: स श्रीमान् शुभचन्द्रदेवमुनिप: सिद्धान्तविद्यानिधिः ॥ १॥
शब्दाधिष्ठितभूतले परिलसत्सार्कोल्लसस्तंभ के (?) साहित्यस्यधिकाश्मभित्तिरुचिते (?) ज्योतिर्मये मंडले । सद्रत्नत्रयमूलरत्नकलशे स्याद्वादहHमुदा, यो (?) देवेन्द्रसुरार्चितैदिविषदैस्सद्विविरेजुस्तु (?) तत् ॥ २ ॥
देवेन्द्रसिद्धान्तमुनीन्द्रपादपंकेजभृगःशुभचन्द्रदेवः । यदीयनामा पिविनेयचेतोजातं तमो हर्तुमलं समर्थः ॥३॥