SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ११८ षट्खंडागम की शास्त्रीय भूमिका तळेदु जनं मनंगोळे दिगंतर ........... विकसितो - ज्वलशुभचन्द्रकीर्तिमुनिनाथरिदें विबुधाभिवंद्यरो॥ (पयितुं ?) प्रसरकिरणारातीयचन्द्रकीर्तिमुनींद्रराशांतवर्तितकीर्तिगळ् मुनिवृन्दवंदितरादराशांतचित्तर शिष्यरादर्दिवाकरणंदिसिद्धान्तदेवरिदें जिनागमवार्धिपारगरादरो। इदावुदरिदोंदिळिकेय्दु सिद्धान्तवारिधिय तळदेवंदरेंदोडानेन्तुलिसुवेनेनळ् दिवाकरणंदिसिद्धांतदेवराखिलागममक्तरमार्गमंतिमसुधांबुप्रचुरपूरनिकरं व्याख्यानघोषं मरुञ्चलितोत्तुंगतरंगघोषमेने मिक्कौदार्यदि दोपनिर्मलधर्मामृतदिनलंकरिसि गंभीरत्वमं ताळि भूवलयक्के पवित्ररागि नेगळ्दरासिद्धान्तरत्नाकरर् ॥ अवरग्रशिष्यर् मरेदुमदोभ्भे लौकिकदवार्तेयनाडद केत्तबागिलं । तेरेयद भानुवस्तमितभागिरेपोगद मेय्यनोम्मेयुं ॥ तुरिसदकुक्कुटासन के सोलदगंडविमुक्तवृत्तियं । मरेयदघोरदुश्चरतपश्चरितं मळधारिदेवर ॥ अवरग्रशिष्यर् श्रीद: श्रीगणवार्धिवर्धनकरश्चन्द्रावदातोल्वण: स्थेयान् श्रीमलधारिदेवयमिन: पुत्र: पवित्रो भुवि । सद्धमैकशिखामणिर्जिनमपतेर्भव्यैकचिन्तामणि: स श्रीमान् शुभचन्द्रदेवमुनिप: सिद्धान्तविद्यानिधिः ॥ १॥ शब्दाधिष्ठितभूतले परिलसत्सार्कोल्लसस्तंभ के (?) साहित्यस्यधिकाश्मभित्तिरुचिते (?) ज्योतिर्मये मंडले । सद्रत्नत्रयमूलरत्नकलशे स्याद्वादहHमुदा, यो (?) देवेन्द्रसुरार्चितैदिविषदैस्सद्विविरेजुस्तु (?) तत् ॥ २ ॥ देवेन्द्रसिद्धान्तमुनीन्द्रपादपंकेजभृगःशुभचन्द्रदेवः । यदीयनामा पिविनेयचेतोजातं तमो हर्तुमलं समर्थः ॥३॥
SR No.002281
Book TitleShatkhandagam ki Shastriya Bhumika
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherPrachya Shraman Bharati
Publication Year2000
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy