________________
षट्खंडागम की शास्त्रीय भूमिका
११७ पुट्टिदनेन्तवर्गे शिष्यरादर् गुणदोळेदडे रविचंद्रसिद्धांतदेवरेंबर् जगद्विशेषकचरितर् ।अंतु दयावनीधरकृतोदयनादशशांकनिंदे शार्वरि ' गितु धरातलमं मत्ते दुर्णयध्वान्तविद्यतमागिरे तदुद्धवारं सले पूर्णचन्द्रसिद्धान्तमुनीन्द्र निगदितान्तप्रतिशासनम् जैनशासनम् ॥
इन्दु शरदद बेळ् दिंगळ पुदिदुदु देसेदेसेयोळेनिप जसदोळपं ताळिद दामनन्दिसिद्धान्तदेवर बरग्रशिष्यरधिगततत्वर् ।
शान्ततेवेत्तचित्त जनोळाद विरोधमिदेत्त ? निस्पृहर् । स्वांतवेतेत्तकांक्षे परमार्थदोळिंतु नेग ळते वेत्तिदा ॥ नींतन [रिन्मरा (?)] रेने [जन्य ?] जितेन्द्रवीरनन्दिसिद्वान्तमुनीन्द्ररे सुचरितक्रमदोळविपरीत वृत्तरो ॥ बोधितभव्यरचित-वर्धमान श्रीधरदेवरेंबर वर्गग्रतन्भवरादरा .... । श्रीधरर्गादशिष्यरवरोळनेगळदर् मलधारिदेवरु श्रीधरदेवलं ॥ नतनरेन्द्र किरीटतदार्चितक्रमर् अनुवशनागि वर्षनेनगंबुरुहोदरनोदे पूविनं । बिनोळे बसक्के बंदने भवं जलजासननेत्रमीनके ॥ तन मनकं ........ २ करीन्द्रमदोद्धत नप्प चित्तज - । न्मनेनल (दोरलन्मने ?) नेमिचन्द्रमलधारिदेव (रंतेरेयेन ? ) ॥
श्रुतधर (वलित्तिने ?) मेय्यनोर्मेयुं तुरिसुवुदिल्ल निद्देवरेमर्गुलनिकुबुदिल्लवागिलं किरुतेरे युवुदिल्ल गुर्वदिल्ल (महेन्द्रनु) नेरे (ओण ?) वण्णिसल् गुणगणावलियं मलधारिदेवंर।।
___ आमलधारिदेवमुनिमुख्पर शिष्यरोळग्रगण्यरुर्विमहित ( पायगुर्व ?) जितकषायक्रोध २ लोभमान मायामदवर्जितर्ने गर्दरिन्दुमरीचिगळंद्र (दिं ?) यश:श्री नेमिचन्द्रकीर्तिमुनिनाथरुदात्तचरित्रवृत्तिथिं ॥ मलधारिदेवरिंदं ।बेळगिदुदु जितेन्द्रशासनं मुन्नं निर्मलमागि मत्तमीगळ् बेळगिदपुदु चन्द्रकीर्तिभट्टारकरि।।
बेळगुव कीर्तिचंद्रिके मृदूतिक्तसुधारस पूर्णमूर्तयो
ळ् बेळेदमलंपोदर्द सितलांछनमागिरे चन्द्रनंदम् ॥ १ अ. प्रति में 'शार्वरिकपराधिगित्तु' ऐसा पाठ है। २ अ. प्रति में यहाँ 'तत्तदेवप्रकार' ऐसा पाठ है। ३ स. प्रति में 'गुर्वजितकषायक्रोधे' इतना पाठ नहीं है।