________________
षट्खंडागम की शास्त्रीय भूमिका
११९
परमजिनेश्वरविरचितवरसिद्धान्ताम्बुराशिपारगरेंदी। धरे बण्णिसुगुं गुणगणधररं शुभचन्द्रदेवसिद्धान्तिकरं ॥४॥
श्रीमज्जिनेन्द्रपदपद्यपरागतुङ्गः श्री जैनशासनसमुद्रतवार्धिचन्द्रः । सिद्धान्तशास्त्रविहिताङ्कितदिव्यवाणी धर्मप्रबोधमुकुरः शुभचन्द्रसूरिः ॥ ५॥
चित्तोद्भूतमदेभकन्ददलनप्रोत्कण्ठकण्ठीरवो भव्याम्भोजकुलप्रबोधनकृते विद्वजनानन्दकृत्।
स्थेयात्कुन्दहिमेन्दु निर्मलयशोवल्लीसमालम्बन: स्तम्भः श्रीशुभचन्द्रदेवमुनिप: सिद्धान्तरत्नाकरः॥ ६॥
कुवलयकुलबन्धुध्वस्तमीहातमिस्ते विकसितमुनितत्वे सज्जनानन्दवृत्ते । विदित विमलनानासत्कलान्बिद्धमूर्ति: शुभमतिशुभचन्द्रो राजवद्राजतेऽयम् ॥७॥
दिग्दंतिदन्तान्तरवर्तिकीर्ति: रत्नबयालंकृतचारुमूर्तिः । जीयाच्चिरं श्री शुभचन्द्रदेवो भव्याब्जिनीराजितराजहंसः ॥ ८॥
श्रीमान् भूपालमौलिस्फुतरितमणिगणज्योतिरुद्योतितांध्रि :, भव्याम्भोजातजातप्रमदकरनिधिस्त्यक्तमायामयादिः । दृश्यत्कन्दर्पदर्पप्रवलितगिलितस्तूर्णितश्चार्यशस्य, जीयाजेनाब्जभास्वाननुपमविनयो नोत्तसिद्धान्तदेव: (१) ॥९॥
जीयादसावनुपमं शुभचन्द्रदेवो भावोद्भवविनाशनमूलमंत्र । निस्तन्द्रसान्द्रविबुधस्तुतिभूरिपात्रं त्रैलोक्यगेहमणिदीपसमानकीर्तिः ॥ १०॥